# Cc. Madhya 25.266
## Text
> śrī-bhāgavata-tattva-rasa karilā pracāre
> kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre
## Synonyms
*śrī*-*bhāgavata*-*tattva*-*rasa*—the truth and transcendental taste of *Śrīmad-Bhāgavatam*; *karilā* *pracāre*—Caitanya Mahāprabhu preached elaborately; *kṛṣṇa*-*tulya*—identical with Kṛṣṇa; *bhāgavata*—*Śrīmad-Bhāgavatam*; *jānāilā* *saṁsāre*—has preached within this world.
## Translation
**Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.**