# Cc. Madhya 25.261 > পঞ্চবিংশে — কাশীবাসীরে বৈষ্ণবকরণ । > কাশী হৈতে পুনঃ নীলাচলে আগমন ॥২৬১॥ ## Text > pañcaviṁśe-kāśī-vāsīre vaiṣṇava-karaṇa > kāśī haite punaḥ nīlācale āgamana ## Synonyms *pañca-viṁśe*—in the Twenty-fifth Chapter; *kāśī-vāsīre*—the residents of Vārāṇasī (Kāśī); *vaiṣṇava-karaṇa*—making Vaiṣṇavas; *kāśī haite*—from Kāśī; *punaḥ*—again; *nīlācale āgamana*—coming back to Jagannātha Purī (Nīlācala). ## Translation **In the Twenty-fifth Chapter there is a description of how the residents of Vārāṇasī were converted to Vaiṣṇavism. The Lord also returned to Nīlācala [Jagannātha Purī] from Vārāṇasī.**