# Cc. Madhya 25.26 ## Text > sūtra-upaniṣadera mukhyārtha chāḍiyā > ācārya 'kalpanā' kare āgraha kariyā ## Synonyms *sūtra*-*upaniṣadera*—of the *Vedānta-sūtra* and the *Upaniṣads*; *mukhya*-*artha*—the direct meaning; *chāḍiyā*—giving up; *ācārya*—Śaṅkarācārya; *kalpanā*—imagination; *kare*—does; *āgraha* *kariyā*—with great eagerness. ## Translation **"Giving up the direct meaning of the Vedānta-sūtra and the Upaniṣads, Śaṅkarācārya imagines some other interpretation.**