# Cc. Madhya 25.255 > ষোড়শে — বৃন্দাবনযাত্রা গৌড়দেশ-পথে । > পুনঃ নীলাচলে আইলা, নাটশালা হৈতে ॥২৫৫॥ ## Text > ṣoḍaśe-vṛndāvana-yātrā gauḍa-deśa-pathe > punaḥ nīlācale āilā, nāṭaśālā haite ## Synonyms *ṣoḍaśe*—in the Sixteenth Chapter; *vṛndāvana-yātrā*—departure for visiting Vṛndāvana; *gauḍa-deśa-pathe*—on the way through the province of Bengal; *punaḥ*—again; *nīlācale āilā*—came back to Jagannātha Purī; *nāṭaśālā haite*—from Kānāi Nāṭaśālā. ## Translation **In the Sixteenth Chapter Śrī Caitanya Mahāprabhu departed for Vṛndāvana and journeyed through Bengal. He later returned to Jagannātha Purī from Kānāi Nāṭaśālā.**