# Cc. Madhya 25.255 ## Text > ṣoḍaśe-vṛndāvana-yātrā gauḍa-deśa-pathe > punaḥ nīlācale āilā, nāṭaśālā haite ## Synonyms *ṣoḍaśe*—in the Sixteenth Chapter; *vṛndāvana*-*yātrā*—departure for visiting Vṛndāvana; *gauḍa*-*deśa*-*pathe*—on the way through the province of Bengal; *punaḥ*—again; *nīlācale* *āilā*—came back to Jagannātha Purī; *nāṭaśālā* *haite*—from Kānāi Nāṭaśālā. ## Translation **In the Sixteenth Chapter Śrī Caitanya Mahāprabhu departed for Vṛndāvana and journeyed through Bengal. He later returned to Jagannātha Purī from Kānāi Nāṭaśālā.**