# Cc. Madhya 25.255
> ষোড়শে — বৃন্দাবনযাত্রা গৌড়দেশ-পথে ।
> পুনঃ নীলাচলে আইলা, নাটশালা হৈতে ॥২৫৫॥
## Text
> ṣoḍaśe-vṛndāvana-yātrā gauḍa-deśa-pathe
> punaḥ nīlācale āilā, nāṭaśālā haite
## Synonyms
*ṣoḍaśe*—in the Sixteenth Chapter; *vṛndāvana-yātrā*—departure for visiting Vṛndāvana; *gauḍa-deśa-pathe*—on the way through the province of Bengal; *punaḥ*—again; *nīlācale āilā*—came back to Jagannātha Purī; *nāṭaśālā haite*—from Kānāi Nāṭaśālā.
## Translation
**In the Sixteenth Chapter Śrī Caitanya Mahāprabhu departed for Vṛndāvana and journeyed through Bengal. He later returned to Jagannātha Purī from Kānāi Nāṭaśālā.**