# Cc. Madhya 25.253 > তার মধ্যে ব্রজদেবীর ভাবের শ্রবণ । > স্বরূপ কহিলা, প্রভু কৈলা আস্বাদন ॥২৫৩॥ ## Text > tāra madhye vraja-devīra bhāvera śravaṇa > svarūpa kahilā, prabhu kailā āsvādana ## Synonyms *tāra madhye*—in that; *vraja-devīra*—of the *gopīs*; *bhāvera*—of ecstatic emotion; *śravaṇa*—hearing; *svarūpa kahilā*—Svarūpa Dāmodara Gosvāmī described; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā āsvādana*—personally tasted. ## Translation **Also in the Fourteenth Chapter the emotional ecstasy of the gopīs was described by Svarūpa Dāmodara and tasted by Śrī Caitanya Mahāprabhu.**