# Cc. Madhya 25.253
## Text
> tāra madhye vraja-devīra bhāvera śravaṇa
> svarūpa kahilā, prabhu kailā āsvādana
## Synonyms
*tāra* *madhye*—in that; *vraja*-*devīra*—of the *gopīs*; *bhāvera*—of ecstatic emotion; *śravaṇa*—hearing; *svarūpa* *kahilā*—Svarūpa Dāmodara Gosvāmī described; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā* *āsvādana*—personally tasted.
## Translation
**Also in the Fourteenth Chapter the emotional ecstasy of the gopīs was described by Svarūpa Dāmodara and tasted by Śrī Caitanya Mahāprabhu.**