# Cc. Madhya 25.24 ## Text > śrī-kṛṣṇa-caitanya haya 'sākṣāt nārāyaṇa' > 'vyāsa-sūtrera' artha karena ati-manorama ## Synonyms *śrī*-*kṛṣṇa*-*caitanya*—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *haya*—is; *sākṣāt* *nārāyaṇa*—directly the Supreme Personality of Godhead, Nārāyaṇa; *vyāsa*-*sūtrera*—the codes of Vyāsadeva (*Vedānta-sūtra*); *artha* *karena*—He explains; *ati*-*manorama*—very nicely. ## Translation **He said, "Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead, Nārāyaṇa Himself. When He explains the Vedānta-sūtra, He does so very nicely.**