# Cc. Madhya 25.24 > শ্রীকৃষ্ণচৈতন্য হয় ‘সাক্ষাৎ নারায়ণ’ । > ‘ব্যাসসূত্রের’ অর্থ করেন অতি-মনোরম ॥২৪॥ ## Text > śrī-kṛṣṇa-caitanya haya 'sākṣāt nārāyaṇa' > 'vyāsa-sūtrera' artha karena ati-manorama ## Synonyms *śrī-kṛṣṇa-caitanya*—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *haya*—is; *sākṣāt nārāyaṇa*—directly the Supreme Personality of Godhead, Nārāyaṇa; *vyāsa-sūtrera*—the codes of Vyāsadeva (*Vedānta-sūtra*); *artha karena*—He explains; *ati-manorama*—very nicely. ## Translation **He said, "Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead, Nārāyaṇa Himself. When He explains the Vedānta-sūtra, He does so very nicely.**