# Cc. Madhya 25.237
## Text
> tabe duṅhe jagannātha-prasāda ānila
> sabā-saṅge mahāprabhu bhojana karila
## Synonyms
*tabe*—then; *duṅhe*—both Sārvabhauma and Paṇḍita Gosāñi; *jagannātha*-*prasāda* *ānila*—brought the *mahā-prasāda* of Jagannātha; *sabā*-*saṅge*—with all of them; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhojana* *karila*—dined.
## Translation
**Upon receiving Śrī Caitanya Mahāprabhu's order, both Sārvabhauma Bhaṭṭācārya and Paṇḍita Gosāñi brought sufficient prasāda from the temple of Jagannātha. The Lord then dined with everyone at His own place.**