# Cc. Madhya 25.237 > তবে দুঁহে জগন্নাথপ্রসাদ আনিল । > সবা-সঙ্গে মহাপ্রভু ভোজন করিল ॥২৩৭॥ ## Text > tabe duṅhe jagannātha-prasāda ānila > sabā-saṅge mahāprabhu bhojana karila ## Synonyms *tabe*—then; *duṅhe*—both Sārvabhauma and Paṇḍita Gosāñi; *jagannātha-prasāda ānila*—brought the *mahā-prasāda* of Jagannātha; *sabā-saṅge*—with all of them; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhojana karila*—dined. ## Translation **Upon receiving Śrī Caitanya Mahāprabhu's order, both Sārvabhauma Bhaṭṭācārya and Paṇḍita Gosāñi brought sufficient prasāda from the temple of Jagannātha. The Lord then dined with everyone at His own place.**