# Cc. Madhya 25.236
> প্রভু কহে, — “মহাপ্রসাদ আন’ এই স্থানে ।
> সবা-সঙ্গে ইহাঁ আজি করিমু ভোজনে ।।” ২৩৬ ।। ॥২৩৬॥
## Text
> prabhu kahe,-"mahā-prasāda āna' ei sthāne
> sabā-saṅge ihāṅ āji karimu bhojane"
## Synonyms
*prabhu kahe*—Śrī Caitanya Mahāprabhu said; *mahā-prasāda āna'*—bring *mahā-prasāda*; *ei sthāne*—to this place; *sabā-saṅge*—with all; *ihāṅ*—here; *āji*—today; *karimu bhojane*—I shall dine.
## Translation
**Accepting their invitation, the Lord asked them to bring all the prasāda there so that He could eat it with His devotees.**