# Cc. Madhya 25.235 ## Text > sabā saṅge lañā prabhu miśra-vāsā āilā > sārvabhauma, paṇḍita-gosāñi nimantraṇa kailā ## Synonyms *sabā* *saṅge* *lañā*—taking all of them; *prabhu*—Śrī Caitanya Mahāprabhu; *miśra*-*vāsā* *āilā*—came to Kāśī Miśra's house; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *paṇḍita*-*gosāñi*—Gadādhara Paṇḍita; *nimantraṇa* *kailā*—invited the Lord to take *prasāda.* ## Translation **The Lord and all His devotees then went to the residence of Kāśī Miśra. Sārvabhauma Bhaṭṭācārya and Paṇḍita Gosāñi also invited the Lord to dine at their homes.**