# Cc. Madhya 25.227 ## Text > purī-bhāratīra prabhu vandilena caraṇa > doṅhe mahāprabhure kailā prema-āliṅgana ## Synonyms *purī*—Paramānanda Purī; *bhāratīra*—and of Brahmānanda Bhāratī; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *vandilena* *caraṇa*—worshiped the feet; *doṅhe*—both the elderly *sannyāsīs*; *mahāprabhure*—Śrī Caitanya Mahāprabhu; *kailā*—did; *prema*-*āliṅgana*—embracing in love. ## Translation **When Paramānanda Purī and Brahmānanda Bhāratī met Śrī Caitanya Mahāprabhu, the Lord offered them His respectful obeisances due to their being Godbrothers of His spiritual master. They both then embraced Śrī Caitanya Mahāprabhu in love and affection.**