# Cc. Madhya 25.224 ## Text > āṭhāranālāte āsi' bhaṭṭācārya brāhmaṇe > pāṭhāñā bolāilā nija-bhakta-gaṇe ## Synonyms *āṭhāranālāte*—to a place near Jagannātha Purī named Āṭhāranālā; *āsi'*—coming; *bhaṭṭācārya* *brāhmaṇe*—the *brāhmaṇa* known as Balabhadra Bhaṭṭācārya; *pāṭhāñā*—sending; *bolāilā*—called for; *nija*-*bhakta*-*gaṇe*—His own personal associates. ## Translation **When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees.**