# Cc. Madhya 25.224
## Text
> āṭhāranālāte āsi' bhaṭṭācārya brāhmaṇe
> pāṭhāñā bolāilā nija-bhakta-gaṇe
## Synonyms
*āṭhāranālāte*—to a place near Jagannātha Purī named Āṭhāranālā; *āsi'*—coming; *bhaṭṭācārya* *brāhmaṇe*—the *brāhmaṇa* known as Balabhadra Bhaṭṭācārya; *pāṭhāñā*—sending; *bolāilā*—called for; *nija*-*bhakta*-*gaṇe*—His own personal associates.
## Translation
**When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees.**