# Cc. Madhya 25.222
> এথা মহাপ্রভু যদি নীলাদ্রি চলিলা ।
> নির্জন বনপথে যাইতে মহা সুখ পাইলা ॥২২২॥
## Text
> ethā mahāprabhu yadi nīlādri calilā
> nirjana vana-pathe yāite mahā sukha pāilā
## Synonyms
*ethā*—on the other side; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *yadi*—when; *nīlādri calilā*—went back to Jagannātha Purī; *nirjana vana-pathe*—on a solitary forest path; *yāite*—traveling; *mahā sukha pāilā*—got very great pleasure.
## Translation
**When Śrī Caitanya Mahāprabhu returned to Jagannātha Purī, He passed through the solitary forest, and He received great pleasure in doing so.**