# Cc. Madhya 25.220 > মহাপ্রভুর উপর লোকের প্রণতি দেখিয়া । > সুখী হৈলা লোকমুখে কীর্তন শুনিয়া ॥২২০॥ ## Text > mahāprabhura upara lokera praṇati dekhiyā > sukhī hailā loka-mukhe kīrtana śuniyā ## Synonyms *mahāprabhura*—Śrī Caitanya Mahāprabhu; *upara*—upon; *lokera*—of the people in general; *praṇati dekhiyā*—seeing the surrender; *sukhī hailā*—became very happy; *loka-mukhe*—from the general public; *kīrtana śuniyā*—hearing the description. ## Translation **When Rūpa Gosvāmī saw that all the people of Vārāṇasī respected Śrī Caitanya Mahāprabhu, he became very happy. He even heard stories from the general populace.**