# Cc. Madhya 25.22
## Text
> prabhure praṇata haila sannyāsīra gaṇa
> ātma-madhye goṣṭhī kare chāḍi' adhyayana
## Synonyms
*prabhure*—unto Lord Śrī Caitanya Mahāprabhu; *praṇata* *haila*—offered obeisances; *sannyāsīra* *gaṇa*—all the Māyāvādī *sannyāsīs*; *ātma*-*madhye*—among themselves; *goṣṭhī* *kare*—discussed; *chāḍi'* *adhyayana*—giving up so-called studies of Vedānta.
## Translation
**All the Māyāvādī sannyāsīs offered their obeisances unto Śrī Caitanya Mahāprabhu and then began to discuss His movement, giving up their studies of Vedānta and Māyāvāda philosophy.**