# Cc. Madhya 25.219
> কাশীতে প্রভুর চরিত্র শুনি’ তিনের মুখে ।
> সন্ন্যাসীরে কৃপা শুনি’ পাইলা বড় সুখে ॥২১৯॥
## Text
> kāśīte prabhura caritra śuni' tinera mukhe
> sannyāsīre kṛpā śuni' pāilā baḍa sukhe
## Synonyms
*kāśīte*—at Vārāṇasī (Kāśī); *prabhura*—of Śrī Caitanya Mahāprabhu; *caritra*—the activity; *śuni'*—hearing; *tinera mukhe*—from the mouths of the three persons; *sannyāsīre kṛpā*—the mercy shown to the Māyāvādī *sannyāsīs*; *śuni'*—hearing about; *pāilā*—he got; *baḍa sukhe*—very great pleasure.
## Translation
**While staying at Vārāṇasī, Rūpa Gosvāmī heard of all Śrī Caitanya Mahāprabhu's activities. When he heard of His deliverance of the Māyāvādī sannyāsīs, he became very happy.**