# Cc. Madhya 25.218
> শেখরের ঘরে বাসা, মিশ্র-ঘরে ভিক্ষা ।
> মিশ্রমুখে শুনে — সনাতনে প্রভুর ‘শিক্ষা’ ॥২১৮॥
## Text
> śekharera ghare vāsā, miśra-ghare bhikṣā
> miśra-mukhe śune sanātane prabhura 'śikṣā'
## Synonyms
*śekharera ghare vāsa*—residence in the house of Candraśekhara; *miśra-ghare bhikṣā*—*prasāda* at the house of Tapana Miśra; *miśra-mukhe*—from the mouth of Tapana Miśra; *śune*—hears; *sanātane*—unto Sanātana; *prabhura śikṣā*—instructions of Śrī Caitanya Mahāprabhu.
## Translation
**While Rūpa Gosvāmī was staying at Vārāṇasī, he resided at the house of Candraśekhara and took prasāda at the house of Tapana Miśra. In this way he heard of Śrī Caitanya Mahāprabhu's instructions to Sanātana Gosvāmī in Vārāṇasī.**