# Cc. Madhya 25.218 ## Text > śekharera ghare vāsā, miśra-ghare bhikṣā > miśra-mukhe śune sanātane prabhura 'śikṣā' ## Synonyms *śekharera* *ghare* *vāsa*—residence in the house of Candraśekhara; *miśra*-*ghare* *bhikṣā*—*prasāda* at the house of Tapana Miśra; *miśra*-*mukhe*—from the mouth of Tapana Miśra; *śune*—hears; *sanātane*—unto Sanātana; *prabhura* *śikṣā*—instructions of Śrī Caitanya Mahāprabhu. ## Translation **While Rūpa Gosvāmī was staying at Vārāṇasī, he resided at the house of Candraśekhara and took prasāda at the house of Tapana Miśra. In this way he heard of Śrī Caitanya Mahāprabhu's instructions to Sanātana Gosvāmī in Vārāṇasī.**