# Cc. Madhya 25.208
## Text
> māsa-mātra rūpa-gosāñi rahilā vṛndāvane
> śīghra cali' āilā sanātanānusandhāne
## Synonyms
*māsa*-*mātra*—only one month; *rūpa*-*gosāñi*—Rūpa Gosāñi; *rahilā*—remained; *vṛndāvane*—at Vṛndāvana; *śīghra*—very soon; *cali'* *āilā*—returned; *sanātana*-*anu*-*sandhāne*—to search for Sanātana Gosvāmī.
## Translation
**Rūpa Gosvāmī remained in Mathurā and Vṛndāvana for one month in the association of Subuddhi Rāya. After that, he left Vṛndāvana to search for his elder brother, Sanātana Gosvāmī.**