# Cc. Madhya 25.202
## Text
> kataka divasa rāya naimiṣāraṇye rahilā
> prabhu vṛndāvana haite prayāga yāilā
## Synonyms
*kataka* *divasa*—a few days; *rāya*—Subuddhi Rāya; *naimiṣāraṇye* *rahilā*—stayed at Naimiṣāraṇya; *prabhu*—Śrī Caitanya Mahāprabhu; *vṛndāvana* *haite*—from Vṛndāvana; *prayāga*—to Allahabad; *yāilā*—went.
## Translation
**Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.**