# Cc. Madhya 25.202 ## Text > kataka divasa rāya naimiṣāraṇye rahilā > prabhu vṛndāvana haite prayāga yāilā ## Synonyms *kataka* *divasa*—a few days; *rāya*—Subuddhi Rāya; *naimiṣāraṇye* *rahilā*—stayed at Naimiṣāraṇya; *prabhu*—Śrī Caitanya Mahāprabhu; *vṛndāvana* *haite*—from Vṛndāvana; *prayāga*—to Allahabad; *yāilā*—went. ## Translation **Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.**