# Cc. Madhya 25.201
> পাঞা আজ্ঞা রায় বৃন্দাবনেরে চলিলা ।
> প্রয়াগ, অযোধ্যা দিয়া নৈমিষারণ্যে আইলা ॥২০১॥
## Text
> pāñā ājñā rāya vṛndāvanere calilā
> prayāga, ayodhyā diyā naimiṣāraṇye āilā
## Synonyms
*pāñā ājñā*—getting this order; *rāya*—Subuddhi Rāya; *vṛndāvanere calilā*—went toward Vṛndāvana; *pra yāga*—Allahabad; *ayodhyā*—Ayodhyā (the kingdom of Lord Rāmacandra); *diyā*—through; *naimiṣāraṇye āilā*—came to Naimiṣāraṇya, (a place near Lucknow).
## Translation
**Thus receiving the order from Śrī Caitanya Mahāprabhu to go to Vṛndāvana, Subuddhi Rāya left Vārāṇasī and went through Prayāga, Ayodhyā and Naimiṣāraṇya toward Vṛndāvana.**