# Cc. Madhya 25.197 ## Text > tabe yadi mahāprabhu vārāṇasī āilā > tāṅre mili' rāya āpana-vṛttānta kahilā ## Synonyms *tabe*—at this moment; *yadi*—when; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *vārāṇasī* *āilā*—came to Vārāṇasī; *tāṅre* *mili'*—meeting Him; *rāya*—Subuddhi Rāya; *āpana*-*vṛttānta* *kahilā*—explained his personal situation. ## Translation **In his state of perplexity, Subuddhi Rāya met Śrī Caitanya Mahāprabhu when the Lord was at Vārāṇasī. Subuddhi Rāya explained his position and asked Śrī Caitanya Mahāprabhu what he should do.**