# Cc. Madhya 25.197 > তবে যদি মহাপ্রভু বারাণসী আইলা । > তাঁরে মিলি’ রায় আপন-বৃত্তান্ত কহিলা ॥১৯৭॥ ## Text > tabe yadi mahāprabhu vārāṇasī āilā > tāṅre mili' rāya āpana-vṛttānta kahilā ## Synonyms *tabe*—at this moment; *yadi*—when; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *vārāṇasī āilā*—came to Vārāṇasī; *tāṅre mili'*—meeting Him; *rāya*—Subuddhi Rāya; *āpana-vṛttānta kahilā*—explained his personal situation. ## Translation **In his state of perplexity, Subuddhi Rāya met Śrī Caitanya Mahāprabhu when the Lord was at Vārāṇasī. Subuddhi Rāya explained his position and asked Śrī Caitanya Mahāprabhu what he should do.**