# Cc. Madhya 25.197
## Text
> tabe yadi mahāprabhu vārāṇasī āilā
> tāṅre mili' rāya āpana-vṛttānta kahilā
## Synonyms
*tabe*—at this moment; *yadi*—when; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *vārāṇasī* *āilā*—came to Vārāṇasī; *tāṅre* *mili'*—meeting Him; *rāya*—Subuddhi Rāya; *āpana*-*vṛttānta* *kahilā*—explained his personal situation.
## Translation
**In his state of perplexity, Subuddhi Rāya met Śrī Caitanya Mahāprabhu when the Lord was at Vārāṇasī. Subuddhi Rāya explained his position and asked Śrī Caitanya Mahāprabhu what he should do.**