# Cc. Madhya 25.186 ## Text > ethā rūpa-gosāñi yabe mathurā āilā > dhruva-ghāṭe tāṅre subuddhi-rāya mililā ## Synonyms *ethā*—there; *rūpa*-*gosāñi*—Rūpa Gosāñi; *yabe*—when; *mathurā* *āilā*—came to Mathurā; *dhruva*-*ghāṭe*—at the bank of the Yamunā known as Dhruva-ghāṭa; *tāṅre*—him; *subuddhi*-*rāya*—a devotee of Lord Caitanya named Subuddhi Rāya; *mililā*—met. ## Translation **When Rūpa Gosvāmī reached Mathurā, he met Subuddhi Rāya on the banks of the Yamunā at a place called Dhruva-ghāṭa.**