# Cc. Madhya 25.186
> এথা রূপ-গোসাঞি যবে মথুরা আইলা ৷
> ধ্রুবঘাটে তাঁরে সুবুদ্ধিরায় মিলিলা ৷৷ ১৮৬ ৷৷ ॥১৮৬॥
## Text
> ethā rūpa-gosāñi yabe mathurā āilā
> dhruva-ghāṭe tāṅre subuddhi-rāya mililā
## Synonyms
*ethā*—there; *rūpa-gosāñi*—Rūpa Gosāñi; *yabe*—when; *mathurā āilā*—came to Mathurā; *dhruva-ghāṭe*—at the bank of the Yamunā known as Dhruva-ghāṭa; *tāṅre*—him; *subuddhi-rāya*—a devotee of Lord Caitanya named Subuddhi Rāya; *mililā*—met.
## Translation
**When Rūpa Gosvāmī reached Mathurā, he met Subuddhi Rāya on the banks of the Yamunā at a place called Dhruva-ghāṭa.**