# Cc. Madhya 25.179
> তপন মিশ্র, রঘুনাথ, মহারাষ্ট্রীয় ব্রাহ্মণ ৷
> চন্দ্রশেখর, কীর্তনীয়া-পরমানন্দ, — পঞ্চ জন ৷৷ ১৭৯ ৷৷ ॥১৭৯॥
## Text
> tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
> candraśekhara, kīrtanīyā-paramānanda,-pañca jana
## Synonyms
*tapana miśra*—Tapana Miśra; *raghunātha*—Raghunātha; *mahārāṣṭrīya brāhmaṇa*—the Mahārāṣṭrian *brāhmaṇa*; *candraśekhara*—Candraśekhara; *kīrtanīyā-paramānanda*—Paramānanda, who used to perform *kīrtana*; *pañca jana*—these five persons.
## Translation
**These five devotees were Tapana Miśra, Raghunātha, the Mahārāṣṭrian brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.**