# Cc. Madhya 25.179
## Text
> tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
> candraśekhara, kīrtanīyā-paramānanda,-pañca jana
## Synonyms
*tapana* *miśra*—Tapana Miśra; *raghunātha*—Raghunātha; *mahārāṣṭrīya* *brāhmaṇa*—the Mahārāṣṭrian *brāhmaṇa*; *candraśekhara*—Candraśekhara; *kīrtanīyā*-*paramānanda*—Paramānanda, who used to perform *kīrtana*; *pañca* *jana*—these five persons.
## Translation
**These five devotees were Tapana Miśra, Raghunātha, the Mahārāṣṭrian brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.**