# Cc. Madhya 25.178 > রাত্রে উঠি’ প্রভু যদি করিলা গমন ৷ > পাছে লাগ্ লইলা তবে ভক্ত পঞ্চ জন ৷৷ ১৭৮ ৷৷ ॥১৭৮॥ ## Text > rātre uṭhi' prabhu yadi karilā gamana > pāche lāg la-ilā tabe bhakta pañca jana ## Synonyms *rātre uṭhi'*—rising at night; *prabhu*—Śrī Caitanya Mahāprabhu; *yadi*—when; *karilā gamana*—departed; *pāche*—behind Him; *lāg la-ilā*—began to follow; *tabe*—then; *bhakta pañca jana*—five devotees. ## Translation **After rising very early on the sixth day, Śrī Caitanya Mahāprabhu started to leave, and five devotees began to follow Him.**