# Cc. Madhya 25.166 ## Text > sannyāsī paṇḍita kare bhāgavata vicāra > vārāṇasī-pura prabhu karilā nistāra ## Synonyms *sannyāsī*—the Māyāvādī *sannyāsīs*; *paṇḍita*—the learned scholars; *kare*—do; *bhāgavata* *vicāra*—discussion on *Śrīmad-Bhāgavatam*; *vārāṇasī*-*pura*—the city known as Vārāṇasī; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *karilā* *nistāra*—delivered. ## Translation **After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.**