# Cc. Madhya 25.166
## Text
> sannyāsī paṇḍita kare bhāgavata vicāra
> vārāṇasī-pura prabhu karilā nistāra
## Synonyms
*sannyāsī*—the Māyāvādī *sannyāsīs*; *paṇḍita*—the learned scholars; *kare*—do; *bhāgavata* *vicāra*—discussion on *Śrīmad-Bhāgavatam*; *vārāṇasī*-*pura*—the city known as Vārāṇasī; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *karilā* *nistāra*—delivered.
## Translation
**After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.**