# Cc. Madhya 25.166
> সন্ন্যাসী পণ্ডিত করে ভাগবত বিচার ৷
> বারাণসীপুর প্রভু করিলা নিস্তার ৷৷ ১৬৬ ৷৷ ॥১৬৬॥
## Text
> sannyāsī paṇḍita kare bhāgavata vicāra
> vārāṇasī-pura prabhu karilā nistāra
## Synonyms
*sannyāsī*—the Māyāvādī *sannyāsīs*; *paṇḍita*—the learned scholars; *kare*—do; *bhāgavata vicāra*—discussion on *Śrīmad-Bhāgavatam*; *vārāṇasī-pura*—the city known as Vārāṇasī; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *karilā nistāra*—delivered.
## Translation
**After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.**