# Cc. Madhya 25.161
> এই শ্লোকের অর্থ প্রভু ‘একষষ্টি’ প্রকার ৷
> করিয়াছেন, যাহা শুনি’ লোকে চমৎকার ৷৷ ১৬১ ৷৷ ॥১৬১॥
## Text
> ei ślokera artha prabhu 'ekaṣaṣṭi' prakāra
> kariyāchena, yāhā śuni' loke camatkāra
## Synonyms
*ei ślokera artha*—the meanings of this verse; *prabhu*—Śrī Caitanya Mahāprabhu; *eka-ṣaṣṭi prakāra*—sixty-one varieties; *kariyāchena*—has done; *yāhā śuni'*—hearing which; *loke camatkāra*—everyone is astonished.
## Translation
**The Mahārāṣṭrian brāhmaṇa stated that Śrī Caitanya Mahāprabhu had already explained that verse in sixty-one ways. Everyone was astonished to hear this.**