# Cc. Madhya 25.16
## Text
> tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
> pañca-tattvākhyāne tāhā kariyāchi vistāra
## Synonyms
*tāhāṅ*—there; *yaiche*—how; *kailā*—performed; *prabhu*—Śrī Caitanya Mahāprabhu; *sannyāsīra*—of the Māyāvādī *sannyāsīs*; *nistāra*—deliverance; *pañca*-*tattva*-*ākhyāne*—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); *tāhā*—that subject matter; *kariyāchi* *vistāra*—have described elaborately.
## Translation
**I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.**