# Cc. Madhya 25.150
> ‘কৃষ্ণভক্তিরসস্বরূপ’ শ্রীভাগবত ৷
> তাতে বেদশাস্ত্র হৈতে পরম মহত্ত্ব ৷৷ ১৫০ ৷৷ ॥১৫০॥
## Text
> 'kṛṣṇa-bhakti-rasa-svarūpa' śrī-bhāgavata
> tāte veda-śāstra haite parama mahattva
## Synonyms
*kṛṣṇa-bhakti*—of devotional service to Kṛṣṇa; *rasa*—of the transcendental mellow; *svarūpa*—the very form; *śrī-bhāgavata*—*Śrīmad-Bhāgavatam*; *tāte*—therefore; *veda-śāstra*—the Vedic literature; *haite*—than; *parama mahattva*—has greater utility and value.
## Translation
**"Śrīmad-Bhāgavatam gives direct information of the mellow derived from service to Kṛṣṇa. Therefore Śrīmad-Bhāgavatam is above all other Vedic literatures.**