# Cc. Madhya 25.146
> সর্ববেদান্তসারং হি শ্রীমদ্ভাগবতমিষ্যতে ৷
> তদ্রসামৃততৃপ্তস্য নান্যত্র স্যাদ্রতিঃ ক্বচিৎ ৷৷ ১৪৬ ৷৷ ॥১৪৬॥
## Text
> sarva-vedānta-sāraṁ hi
> śrīmad-bhāgavatam iṣyate
> tad-rasāmṛta-tṛptasya
> nānyatra syād ratiḥ kvacit
## Synonyms
*sarva-vedānta-sāram*—the best part of all the Vedānta; *hi*—certainly; *śrīmad-bhāgavatam*—the great literature about Bhagavān; *iṣyate*—is accepted; *tat-rasa-amṛta*—by the transcendental mellow derived from that great literature; *tṛp-tasya*—of one who is satisfied; *na*—never; *anyatra*—anywhere else; *syāt*—is; *ratiḥ*—attraction; *kvacit*—at any time.
## Translation
**“ 'Śrīmad-Bhāgavatam is accepted as the essence of all Vedic literature and Vedānta philosophy. Whoever tastes the transcendental mellow of Śrīmad Bhāgavatam is never attracted to any other literature.'**
## Purport
This is a quotation from *Śrīmad-Bhāgavatam* (12.13.15).