# Cc. Madhya 25.142 ## Text > ataeva bhāgavata-sūtrera 'artha'-rūpa > nija-kṛta sūtrera nija-'bhāṣya'-svarūpa ## Synonyms *ataeva*—therefore; *bhāgavata*—*Śrīmad-Bhāgavatam*; *sūtrera*—of the *Brahma-sūtra*; *artha*—of the meaning; *rūpa*—the form; *nija*-*kṛta*—made by himself; *sūtrera*—of the *Vedānta-sūtra*; *nija*-*bhāṣya*—of his own commentary; *svarūpa*—the original form. ## Translation **"Śrīmad-Bhāgavatam gives the actual meaning of the Vedānta-sūtra. The author of the Vedānta-sūtra is Vyāsadeva, and he himself has explained those codes in the form of Śrīmad-Bhāgavatam.**