# Cc. Madhya 25.14 > হেনকালে বিপ্র আসি’ করিল নিমন্ত্রণ । > অনেক দৈন্যাদি করি’ ধরিল চরণ ॥১৪॥ ## Text > hena-kāle vipra āsi' karila nimantraṇa > aneka dainyādi kari' dharila caraṇa ## Synonyms *hena-kāle*—at this time; *vipra*—the Mahārāṣṭrian *brāhmaṇa*; *āsi'*—coming; *karila nimantraṇa*—invited Śrī Caitanya Mahāprabhu; *aneka*—various; *dainya-ādi*—submissions; *kari'*—doing; *dharila caraṇa*—touched His lotus feet. ## Translation **While Śrī Caitanya Mahāprabhu was seriously considering meeting with the Māyāvādī sannyāsīs, the Mahārāṣṭrian brāhmaṇa approached Him and extended an invitation. The brāhmaṇa submitted his invitation with great humility, and he touched the lotus feet of Śrī Caitanya Mahāprabhu.**