# Cc. Madhya 25.100
> অতএব ব্রহ্মসূত্রের ভাষ্য — শ্রীভাগবত ।
> ভাগবত-শ্লোক, উপনিষৎ কহে ‘এক’মত ॥১০০॥
## Text
> ataeva brahma-sūtrera bhāṣya-śrī-bhāgavata
> bhāgavata-śloka, upaniṣat kahe 'eka' mata
## Synonyms
*ataeva*—therefore; *brahma-sūtrera bhāṣya*—the commentary on the *Brahma-sūtra* codes; *śrī-bhāgavata*—*Śrīmad-Bhāgavatam*; *bhāgavata-śloka*—the verses in *Śrīmad-Bhāgavatam*; *upaniṣat*—the explanations in the *Upaniṣads*; *kahe*—state; *eka mata*—the same version.
## Translation
**"That which is explained in the verses of Śrīmad-Bhāgavatam and in the Upaniṣads serves the same purpose.**