# Cc. Madhya 25.1
> বৈষ্ণবীকৃত্য সন্ন্যাসিমুখান্ কাশীনিবাসিনঃ ।
> সনাতনং সুসংস্কৃত্য প্রভুর্নীলাদ্রিমাগমৎ ॥১॥
## Text
> vaiṣṇavī-kṛtya sannyāsi-
> mukhān kāśī-nivāsinaḥ
> sanātanaṁ susaṁskṛtya
> prabhur nīlādrim āgamat
## Synonyms
*vaiṣṇavī-kṛtya*—making into Vaiṣṇavas; *sannyāsi-mukhān*—headed by the *sannyāsīs*; *kāśī-nivāsinaḥ*—the residents of Vārāṇasī; *sanātanam*—Sanātana Gosvāmī; *su-saṁskṛtya*—completely purifying; *prabhuḥ*—Lord Śrī Caitanya Mahāprabhu; *nīlādrim*—to Jagannātha Purī; *āgamat*—returned.
## Translation
**After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī at Vārāṇasī, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.**