# Cc. Madhya 24.347 ## Text > nija-granthe karṇapūra vistāra kariyā > sanātane prabhura prasāda rākhiyāche likhiyā ## Synonyms *nija*-*granthe*—in his own book; *karṇapūra*—Kavi-karṇapūra; *vistāra* *kariyā*—vividly describing; *sanātane*—unto Sanātana Gosvāmī; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *prasāda*—the mercy; *rākhiyāche*—has kept; *likhiyā*—writing. ## Translation **The authorized poet Kavi-karṇapūra has written a book named Caitanya-candrodaya-nāṭaka. This book tells how Śrī Caitanya Mahāprabhu blessed Sanātana Gosvāmī with His specific mercy.**