# Cc. Madhya 24.318
## Text
> kṛṣṇa-tulya bhāgavata—vibhu, sarvāśraya
> prati-śloke prati-akṣare nānā artha kaya
## Synonyms
*kṛṣṇa*-*tulya* *bhāgavata*—*Śrīmad-Bhāgavatam* is identical with Kṛṣṇa; *vibhu*—the supreme; *sarva*-*āśraya*—the origin of everything, or that which controls everything; *prati*-*śloke*—in every verse; *prati*-*akṣare*—in every syllable; *nānā* *artha* *kaya*—there are varieties of imports.
## Translation
**"Śrīmad-Bhāgavatam is as great as Kṛṣṇa, the Supreme Lord and shelter of everything. In each and every verse of Śrīmad-Bhāgavatam and in each and every syllable, there are various meanings.**