# Cc. Madhya 24.318
> কৃষ্ণ-তুল্য ভাগবত — বিভু, সর্বাশ্রয় ।
> প্ৰতি-শ্লোকে প্ৰতি-অক্ষরে নানা অর্থ কয় ॥৩১৮॥
## Text
> kṛṣṇa-tulya bhāgavata—vibhu, sarvāśraya
> prati-śloke prati-akṣare nānā artha kaya
## Synonyms
*kṛṣṇa-tulya bhāgavata*—*Śrīmad-Bhāgavatam* is identical with Kṛṣṇa; *vibhu*—the supreme; *sarva-āśraya*—the origin of everything, or that which controls everything; *prati-śloke*—in every verse; *prati-akṣare*—in every syllable; *nānā artha kaya*—there are varieties of imports.
## Translation
**"Śrīmad-Bhāgavatam is as great as Kṛṣṇa, the Supreme Lord and shelter of everything. In each and every verse of Śrīmad-Bhāgavatam and in each and every syllable, there are various meanings.**