# Cc. Madhya 24.317 > প্রভু কহে, — “কেনে কর আমার স্তবন ৷ > ভাগবতের স্বরূপ কেনে না কর বিচারণ ? ৩১৭ ।। ॥৩১৭॥ ## Text > prabhu kahe,—"kene kara āmāra stavana > bhāgavatera svarūpa kene nā kara vicāraṇa? ## Synonyms *prabhu kahe*—Lord Śrī Caitanya Mahāprabhu said; *kene kara*—why do you do; *āmāra stavana*—My personal glorification; *bhāgavatera sva-rūpa*—the real form of *Śrīmad-Bhāgavatam*; *kene*—why; *nā kara*—you do not do; *vicāraṇa*—consideration. ## Translation **Śrī Caitanya Mahāprabhu replied, "Why are you glorifying Me personally? You should understand the transcendental position of Śrīmad-Bhāgavatam. Why don't you consider this important point?**