# Cc. Madhya 24.151 > “সরূপাণামেকশেষ একবিভক্তৌ” । > উক্তার্থানামপ্ৰয়োগঃ । > রামশ্চ রামশ্চ রামশ্চ রামা ইতিবত্ ॥১৫১॥ ## Text > "sarūpāṇām eka-śeṣa eka-vibhaktau" > uktārthānām aprayogaḥ > rāmaś ca rāmaś ca rāmaś ca rāmā itivat ## Synonyms *sa-rūpāṇām*—of words of the same form; *eka-śeṣaḥ*—only the last; *eka-vibhaktau*—in the same case; *ukta-arthānām*—of the previously spoken meanings; *aprayogaḥ*—nonapplication; *rāmaḥ ca*—and Rāma; *rāmaḥ ca*—and Rāma; *rāmaḥ ca*—and Rāma; *rāmāḥ itivat*—in this way, by one *rāma,* many *rāmas* are indicated. ## Translation **“ 'Of words having the same form and case termination, the last one is the only one retained. For example, the word rāmaḥ is used to stand for rāmaś ca, rāmaś ca, rāmaś ca, etc.'** ## Purport This is a quotation from Pāṇini's *sūtras* (1.2.64).