# Cc. Madhya 24.146 > “আত্মারামাশ্চ অপি” করে কৃষ্ণে অহৈতুকী ভক্তি । > “মুনয়ঃ সন্তঃ” ইতি কৃষ্ণমননে আসক্তি ॥১৪৬॥ ## Text > "ātmārāmāś ca api" kare kṛṣṇe ahaitukī bhakti > "munayaḥ santaḥ" iti kṛṣṇa-manane āsakti ## Synonyms *ātmārāmāḥ ca api*—self-realized persons also; *kare*—do; *kṛṣṇe*—unto Kṛṣṇa; *ahaitukī bhakti*—unmotivated devotional service; *munayaḥ santaḥ*—great saintly persons and transcendentalists; *iti*—thus; *kṛṣṇa-manane*—in meditation on Kṛṣṇa; *āsakti*—attraction. ## Translation **"The six kinds of ātmārāmas render devotional service to Kṛṣṇa without ulterior motives. The words munayaḥ and santaḥ indicate those who are very attached to meditating upon Kṛṣṇa.**