# Cc. Madhya 23.115
## Text
> tabe sanātana saba siddhānta puchilā
> bhāgavata-siddhānta gūḍha sakali kahilā
## Synonyms
*tabe*—thereafter; *sanātana*—Sanātana Gosvāmī; *saba*—all; *siddhānta*—conclusive statements; *puchilā*—inquired about; *bhāgavata*-*siddhānta*—the conclusive statements about devotional service mentioned in *Śrīmad-Bhāgavatam*; *gūḍha*—very confidential; *sakali*—all; *kahilā*—Śrī Caitanya Mahāprabhu described.
## Translation
**Thus Sanātana Gosvāmī inquired from Śrī Caitanya Mahāprabhu about all the conclusive statements concerning devotional service, and the Lord very vividly explained all the confidential meanings of Śrīmad-Bhāgavatam.**