# Cc. Madhya 22.2
> জয় জয় শ্রীকৃষ্ণচৈতন্য নিত্যানন্দ ।
> জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥
## Text
> jaya jaya śrī-kṛṣṇa-caitanya nityānanda
> jayādvaita-candra jaya gaura-bhakta-vṛnda
## Synonyms
*jaya jaya*—all glories; *śrī-kṛṣṇa-caitanya nityānanda*—to Śrī Kṛṣṇa Caitanya Mahāprabhu and Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Prabhu; *jaya*—all glories; *gaura-bhakta-vṛnda*—to the devotees of Śrī Caitanya Mahāprabhu.
## Translation
**All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda Prabhu! All glories to Advaitacandra! All glories to all the devotees of Śrī Caitanya Mahāprabhu!**