# Cc. Madhya 22.149
## Text
> rāgātmikā-bhakti—'mukhyā' vraja-vāsi-jane
> tāra anugata bhaktira 'rāgānugā'-nāme
## Synonyms
*rāgātmikā*-*bhakti*—spontaneous devotional service; *mukhyā*—preeminent; *vraja*-*vāsi*-*jane*—in the inhabitants of Vraja, or Vṛndāvana; *tāra*—that; *anugata*—following; *bhaktira*—of devotional service; *rāgānugā*-*nāme*—named *rāgānugā* or following after spontaneous devotional service.
## Translation
**"The original inhabitants of Vṛndāvana are attached to Kṛṣṇa spontaneously in devotional service. Nothing can compare to such spontaneous devotional service, which is called rāgātmikā bhakti. When a devotee follows in the footsteps of the devotees of Vṛndāvana, his devotional service is called rāgānugā bhakti.**
## Purport
In his *Bhakti-sandarbha,* Jīva Gosvāmī states:
tad evaṁ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣveṇa svābhāvika-rāgasya vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana-vandanātma-nivedana-prāyā bhaktis teṣāṁ rāgātmikā bhaktir ity ucyate.... tatas tadīyaṁ rāgaṁ rucyānugacchantī sā rāgānugā.
When a pure devotee follows the footsteps of a devotee in Vṛndāvana, he develops *rāgānugā bhakti.*