# Cc. Madhya 22.128 > সাধুসঙ্গ, নামকীর্তন, ভাগবতশ্রবণ । মথুরাবাস, শ্রীমূর্তির শ্রদ্ধায় সেবন ॥১২৮॥ ## Text > sādhu-saṅga, nāma-kīrtana, bhāgavata-śravaṇa > mathurā-vāsa, śrī-mūrtira śraddhāya sevana ## Synonyms *sādhu-saṅga*—association with devotees; *nāma-kīrtana*—chanting the holy name; *bhāgavata-śravaṇa*—hearing *Śrīmad-Bhāgavatam*; *mathurā-vāsa*—living at Mathurā; *śrī-mūrtira śraddhāya sevana*—worshiping the Deity with faith and veneration. ## Translation **"One should associate with devotees, chant the holy name of the Lord, hear Śrīmad-Bhāgavatam, reside at Mathurā and worship the Deity with faith and veneration.**