# Cc. Madhya 22.128 ## Text > sādhu-saṅga, nāma-kīrtana, bhāgavata-śravaṇa > mathurā-vāsa, śrī-mūrtira śraddhāya sevana ## Synonyms *sādhu*-*saṅga*—association with devotees; *nāma*-*kīrtana*—chanting the holy name; *bhāgavata*-*śravaṇa*—hearing *Śrīmad-Bhāgavatam*; *mathurā*-*vāsa*—living at Mathurā; *śrī*-*mūrtira* *śraddhāya* *sevana*—worshiping the Deity with faith and veneration. ## Translation **"One should associate with devotees, chant the holy name of the Lord, hear Śrīmad-Bhāgavatam, reside at Mathurā and worship the Deity with faith and veneration.**