# Cc. Madhya 20.95-96
## Text
> pūrve yaiche rāya-pāśe prabhu praśna kailā
> tāṅra śaktye rāmānanda tāṅra uttara dilā
>
> ihāṅ prabhura śaktye praśna kare sanātana
> āpane mahāprabhu kare 'tattva'-nirūpaṇa
## Synonyms
*pūrve*—formerly; *yaiche*—as; *rāya*-*pāśe*—unto Rāmānanda Rāya; *prabhu*—Śrī Caitanya Mahāprabhu; *praśna* *kailā*—inquired; *tāṅra* *śaktye*—only by His mercy; *rāmānanda*—Rāmānanda Rāya; *tāṅra*—his; *uttara*—answers; *dilā*—gave; *ihāṅ*—here; *prabhura*—of Śrī Caitanya Mahāprabhu; *śaktye*—by the strength; *praśna*—questions; *kare*—puts; *sanātana*—Sanātana Gosvāmī; *āpane*—personally; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kare*—does; *tattva*—the truth; *nirūpaṇa*—discerning.
## Translation
**Formerly, Śrī Caitanya Mahāprabhu asked Rāmānanda Rāya spiritual questions, and by the Lord's causeless mercy, Rāmānanda Rāya could properly reply. Now, by the Lord's mercy, Sanātana Gosvāmī questioned the Lord, and Śrī Caitanya Mahāprabhu personally supplied the truth.**