# Cc. Madhya 20.79 ## Text > mahārāṣṭrīya dvije prabhu milāilā sanātane > sei vipra tāṅre kaila mahā-nimantraṇe ## Synonyms *mahā*-*rāṣṭrīya*—from Mahārāṣṭra; *dvije*—the brāhmaṇa; *prabhu*—Śrī Caitanya Mahāprabhu; *milāilā*—introduced; *sanātane*—unto Sanātana Gosvāmī; *sei*—that; *vipra*—brāhmaṇa; *tāṅre*—unto him; *kaila*—did; *mahā*—full; *nimantraṇe*—invitation. ## Translation **When Caitanya Mahāprabhu introduced the Mahārāṣṭrīya brāhmaṇa to Sanātana, the brāhmaṇa immediately invited Sanātana Gosvāmī for full meals.**