# Cc. Madhya 20.75 > ভিক্ষা করি’ মহাপ্রভু বিশ্রাম করিল । > মিশ্র প্রভুর শেষপাত্র সনাতনে দিল ॥৭৫॥ ## Text > bhikṣā kari' mahāprabhu viśrāma karila > miśra prabhura śeṣa-pātra sanātane dila ## Synonyms *bhikṣā kari'*—after taking His lunch; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *viśrāma karila*—took rest; *miśra*—Tapana Miśra; *prabhura*—of Śrī Caitanya Mahāprabhu; *śeṣa-pātra*—the plate of remnants; *sanātane dila*—delivered to Sanātana. ## Translation **After eating, Śrī Caitanya Mahāprabhu took rest for a while. Tapana Miśra then gave Sanātana Gosvāmī the remnants of food left by Caitanya Mahāprabhu.**