# Cc. Madhya 20.75
> ভিক্ষা করি’ মহাপ্রভু বিশ্রাম করিল ।
> মিশ্র প্রভুর শেষপাত্র সনাতনে দিল ॥৭৫॥
## Text
> bhikṣā kari' mahāprabhu viśrāma karila
> miśra prabhura śeṣa-pātra sanātane dila
## Synonyms
*bhikṣā kari'*—after taking His lunch; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *viśrāma karila*—took rest; *miśra*—Tapana Miśra; *prabhura*—of Śrī Caitanya Mahāprabhu; *śeṣa-pātra*—the plate of remnants; *sanātane dila*—delivered to Sanātana.
## Translation
**After eating, Śrī Caitanya Mahāprabhu took rest for a while. Tapana Miśra then gave Sanātana Gosvāmī the remnants of food left by Caitanya Mahāprabhu.**