# Cc. Madhya 20.73 ## Text > pāda-prakṣālana kari' bhikṣāte vasilā > 'sanātane bhikṣā deha'—miśrere kahilā ## Synonyms *pāda*-*prakṣālana*—washing the feet; *kari'*—doing; *bhikṣāte*—to lunch; *vasilā*—sat down; *sanātane* *bhikṣā* *deha*—give Sanātana also lunch; *miśrere* *kahilā*—He asked Tapana Miśra. ## Translation **After washing His feet, Śrī Caitanya Mahāprabhu sat down for lunch. He asked Tapana Miśra to supply Sanātana Gosvāmī lunch also.**