# Cc. Madhya 20.73
> পাদপ্রক্ষালন করি’ ভিক্ষাতে বসিলা ।
> ‘সনাতনে ভিক্ষা দেহ’ — মিশ্রেরে কহিলা ॥৭৩॥
## Text
> pāda-prakṣālana kari' bhikṣāte vasilā
> 'sanātane bhikṣā deha'—miśrere kahilā
## Synonyms
*pāda-prakṣālana*—washing the feet; *kari'*—doing; *bhikṣāte*—to lunch; *vasilā*—sat down; *sanātane bhikṣā deha*—give Sanātana also lunch; *miśrere kahilā*—He asked Tapana Miśra.
## Translation
**After washing His feet, Śrī Caitanya Mahāprabhu sat down for lunch. He asked Tapana Miśra to supply Sanātana Gosvāmī lunch also.**