# Cc. Madhya 20.72 ## Text > madhyāhna kariyā prabhu gelā bhikṣā karibāre > sanātane lañā gelā tapana-miśrera ghare ## Synonyms *madhyāhna* *kariyā*—finishing bathing at noon; *prabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *bhikṣā* *karibāre*—to accept lunch; *sanātane*—Sanātana Gosvāmī; *lañā*—taking; *gelā*—went; *tapana*-*miśrera* *ghare*—to the house of Tapana Miśra. ## Translation **After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.**