# Cc. Madhya 20.72 > মধ্যাহ্ন করিয়া প্রভু গেলা ভিক্ষা করিবারে । > সনাতনে লঞা গেলা তপনমিশ্রের ঘরে ॥৭২॥ ## Text > madhyāhna kariyā prabhu gelā bhikṣā karibāre > sanātane lañā gelā tapana-miśrera ghare ## Synonyms *madhyāhna kariyā*—finishing bathing at noon; *prabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *bhikṣā karibāre*—to accept lunch; *sanātane*—Sanātana Gosvāmī; *lañā*—taking; *gelā*—went; *tapana-miśrera ghare*—to the house of Tapana Miśra. ## Translation **After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.**