# Cc. Madhya 20.71 ## Text > sei vastra sanātana nā kaila aṅgīkāra > śuniyā prabhura mane ānanda apāra ## Synonyms *sei* *vastra*—that new dress; *sanātana*—Sanātana Gosvāmī; *nā* *kaila*—did not; *aṅgīkāra*—accept; *śuniyā*—hearing; *prabhura*—of Śrī Caitanya Mahāprabhu; *mane*—in the mind; *ānanda* *apāra*—unlimited happiness. ## Translation **Candraśekhara offered a new set of garments to Sanātana Gosvāmī, but Sanātana did not accept them. When Śrī Caitanya Mahāprabhu heard news of this, he became unlimitedly happy.**