# Cc. Madhya 20.68
## Text
> tapana-miśra tabe tāṅre kailā nimantraṇa
> prabhu kahe,—'kṣaura karāha, yāha, sanātana'
## Synonyms
*tapana*-*miśra*—Tapana Miśra; *tabe*—then; *tāṅre*—unto him (Sanātana Gosvāmī); *kailā*—made; *nimantraṇa*—invitation; *prabhu* *kahe*—Caitanya Mahāprabhu said; *kṣaura* *karāha*—get shaved; *yāha*—go; *sanātana*—My dear Sanātana.
## Translation
**Tapana Miśra then extended an invitation to Sanātana, and Lord Caitanya Mahāprabhu asked Sanātana to go get a shave.**