# Cc. Madhya 20.68 > তপনমিশ্র তবে তাঁরে কৈলা নিমন্ত্রণ । > প্রভু কহে, — ‘ক্ষৌর করাহ, যাহ, সনাতন ।।’ ৬৮ ।। ॥৬৮॥ ## Text > tapana-miśra tabe tāṅre kailā nimantraṇa > prabhu kahe,—'kṣaura karāha, yāha, sanātana' ## Synonyms *tapana-miśra*—Tapana Miśra; *tabe*—then; *tāṅre*—unto him (Sanātana Gosvāmī); *kailā*—made; *nimantraṇa*—invitation; *prabhu kahe*—Caitanya Mahāprabhu said; *kṣaura karāha*—get shaved; *yāha*—go; *sanātana*—My dear Sanātana. ## Translation **Tapana Miśra then extended an invitation to Sanātana, and Lord Caitanya Mahāprabhu asked Sanātana to go get a shave.**