# Cc. Madhya 20.68
> তপনমিশ্র তবে তাঁরে কৈলা নিমন্ত্রণ ।
> প্রভু কহে, — ‘ক্ষৌর করাহ, যাহ, সনাতন ।।’ ৬৮ ।। ॥৬৮॥
## Text
> tapana-miśra tabe tāṅre kailā nimantraṇa
> prabhu kahe,—'kṣaura karāha, yāha, sanātana'
## Synonyms
*tapana-miśra*—Tapana Miśra; *tabe*—then; *tāṅre*—unto him (Sanātana Gosvāmī); *kailā*—made; *nimantraṇa*—invitation; *prabhu kahe*—Caitanya Mahāprabhu said; *kṣaura karāha*—get shaved; *yāha*—go; *sanātana*—My dear Sanātana.
## Translation
**Tapana Miśra then extended an invitation to Sanātana, and Lord Caitanya Mahāprabhu asked Sanātana to go get a shave.**