# Cc. Madhya 20.66 > প্রভু কহে, — “তোমার দুইভাই প্রয়াগে মিলিলা । > রূপ, অনুপম — দুঁহে বৃন্দাবন গেলা” ॥৬৬॥ ## Text > prabhu kahe,—"tomāra dui-bhāi prayāge mililā > rūpa, anupama—duṅhe vṛndāvana gelā" ## Synonyms *prabhu kahe*—Śrī Caitanya Mahāprabhu said; *tomāra*—your; *dui-bhāi*—two brothers; *prayāge mililā*—met Me at Prayāga; *rūpa*—Rūpa Gosvāmī; *anupama*—his brother Anupama; *duṅhe*—both of them; *vṛndāvana gelā*—have gone to Vṛndāvana. ## Translation **Śrī Caitanya Mahāprabhu said, "I met your two brothers, Rūpa and Anupama, at Prayāga. They have now gone to Vṛndāvana."**