# Cc. Madhya 20.48 > ‘দ্বারেতে বৈষ্ণব নাহি’ — প্রভুরে কহিল । > ‘কেহ হয়’ করি’ প্রভু তাহারে পুছিল ॥৪৮॥ ## Text > 'dvārete vaiṣṇava nāhi'—prabhure kahila > 'keha haya' kari' prabhu tāhāre puchila ## Synonyms *dvārete*—at my door; *vaiṣṇava nāhi*—there is no Vaiṣṇava; *prabhure kahila*—he informed Śrī Caitanya Mahāprabhu; *keha haya*—is there anyone; *kari'*—in this way; *prabhu*—Śrī Caitanya Mahāprabhu; *tāhāre puchila*—inquired from him. ## Translation **When Candraśekhara informed the Lord that no Vaiṣṇava was at his door, the Lord asked him, "Is there anyone at your door at all?"**